Shri Madurashtakam
A sweet and beautiful hymn composed by Shri Vallabhacharya, describing the unparalleled sweetness of Lord Krishna’s form, deeds, and qualities. Reciting the Madurashtakam fills the heart with divine love and devotion.
अधरं मधुरं वदनं मधुरं नयनं मधुरं हासितं मधुरम् । हृदयं मधुरं गमनं मधुरं मधुराधिपतेरखिलं मधुरम् ॥
adharaṃ madhuraṃ vadanaṃ madhuraṃ nayanaṃ madhuraṃ hāsitaṃ madhuram | hṛdayaṃ madhuraṃ gamanaṃ madhuraṃ madhurādhipaterakhilaṃ madhuram ||
अधर मधुर है, मुख मधुर है, नेत्र मधुर हैं, हँसी मधुर है। हृदय मधुर है, गमन मधुर है, मधुराधिपति का सब कुछ मधुर है।
The lips are sweet, the face is sweet, the eyes are sweet, the smile is sweet. The heart is sweet, the movement is sweet; everything about the Lord of sweetness is completely sweet.
ਹੋਠ ਮਿੱਠੇ, ਮੂੰਹ ਮਿੱਠਾ, ਅੱਖਾਂ ਮਿੱਠੀਆਂ, ਹਾਸਾ ਮਿੱਠਾ। ਦਿਲ ਮਿੱਠਾ, ਚਾਲ ਮਿੱਠੀ, ਮਿੱਠੇ ਦੇ ਸੁਆਮੀ ਦਾ ਸਭ ਕੁਝ ਮਿੱਠਾ।
वचनं मधुरं चरितं मधुरं वसनं मधुरं वलितं मधुरम् । चलितं मधुरं भ्रमितं मधुरं मधुराधिपतेरखिलं मधुरम् ॥
vacanaṃ madhuraṃ caritaṃ madhuraṃ vasanaṃ madhuraṃ valitaṃ madhuram | calitaṃ madhuraṃ bhramitaṃ madhuraṃ madhurādhipaterakhilaṃ madhuram ||
वचन मधुर है, चरित्र मधुर है, वस्त्र मधुर हैं, वलन मधुर है। चलन मधुर है, भ्रमण मधुर है, मधुराधिपति का सब कुछ मधुर है।
The speech is sweet, the actions are sweet, the attire is sweet, the bending is sweet. The walking is sweet, the wandering is sweet; everything about the Lord of sweetness is completely sweet.
ਬੋਲ ਮਿੱਠੇ, ਚਾਲ ਮਿੱਠੀ, ਪਹਿਰਾਵਾ ਮਿੱਠਾ, ਮੋੜ ਮਿੱਠਾ। ਚਲਣ ਮਿੱਠਾ, ਭ੍ਰਮਣ ਮਿੱਠਾ, ਮਿੱਠੇ ਦੇ ਸੁਆਮੀ ਦਾ ਸਭ ਕੁਝ ਮਿੱਠਾ।
वेणुर्मधुरो रेणुर्मधुरः पाणिर्मधुरः पादौ मधुरौ । नृत्यं मधुरं सख्यं मधुरं मधुराधिपतेरखिलं मधुरम् ॥
veṇurmadhuro reṇurmadhuraḥ pāṇirmadhuraḥ pādau madhurau | nṛtyaṃ madhuraṃ sakhyaṃ madhuraṃ madhurādhipaterakhilaṃ madhuram ||
बांसुरी मधुर है, धूल मधुर है, हाथ मधुर हैं, पैर मधुर हैं। नृत्य मधुर है, सखा मधुर है, मधुराधिपति का सब कुछ मधुर है।
The flute is sweet, the dust is sweet, the hands are sweet, the feet are sweet. The dance is sweet, the friendship is sweet; everything about the Lord of sweetness is completely sweet.
ਬਾਂਸਰੀ ਮਿੱਠੀ, ਧੂੜ ਮਿੱਠੀ, ਹੱਥ ਮਿੱਠੇ, ਪੈਰ ਮਿੱਠੇ। ਨਾਚ ਮਿੱਠਾ, ਸਾਥ ਮਿੱਠਾ, ਮਿੱਠੇ ਦੇ ਸੁਆਮੀ ਦਾ ਸਭ ਕੁਝ ਮਿੱਠਾ।
गीतं मधुरं पीतं मधुरं भुक्तं मधुरं सुप्तं मधुरम् । रूपं मधुरं तिलकं मधुरं मधुराधिपतेरखिलं मधुरम् ॥
gītaṃ madhuraṃ pītaṃ madhuraṃ bhuktaṃ madhuraṃ suptaṃ madhuram | rūpaṃ madhuraṃ tilakaṃ madhuraṃ madhurādhipaterakhilaṃ madhuram ||
गीत मधुर है, पीना मधुर है, भोजन मधुर है, सोना मधुर है। रूप मधुर है, तिलक मधुर है, मधुराधिपति का सब कुछ मधुर है।
The song is sweet, the drink is sweet, the food is sweet, the sleep is sweet. The form is sweet, the mark on the forehead is sweet; everything about the Lord of sweetness is completely sweet.
ਗੀਤ ਮਿੱਠਾ, ਪੀਣ ਮਿੱਠਾ, ਖਾਣਾ ਮਿੱਠਾ, ਸੌਣਾ ਮਿੱਠਾ। ਰੂਪ ਮਿੱਠਾ, ਟਿਕਾ ਮਿੱਠਾ, ਮਿੱਠੇ ਦੇ ਸੁਆਮੀ ਦਾ ਸਭ ਕੁਝ ਮਿੱਠਾ।
करणं मधुरं तरणं मधुरं हरणं मधुरं रमणं मधुरम् । वमितं मधुरं शमितं मधुरं मधुराधिपतेरखिलं मधुरम् ॥
karaṇaṃ madhuraṃ taraṇaṃ madhuraṃ haraṇaṃ madhuraṃ ramaṇaṃ madhuram | vamitaṃ madhuraṃ śamitaṃ madhuraṃ madhurādhipaterakhilaṃ madhuram ||
क्रिया मधुर है, तैरना मधुर है, हरण मधुर है, रमण मधुर है। वमन मधुर है, शमन मधुर है, मधुराधिपति का सब कुछ मधुर है।
The action is sweet, the crossing is sweet, the stealing is sweet, the love is sweet. The vomiting is sweet, the calming is sweet; everything about the Lord of sweetness is completely sweet.
ਕਰਨਾ ਮਿੱਠਾ, ਤਰਨਾ ਮਿੱਠਾ, ਚੋਰੀ ਮਿੱਠੀ, ਰਮਣ ਮਿੱਠਾ। ਉਗਲਣਾ ਮਿੱਠਾ, ਸ਼ਾਂਤ ਕਰਨਾ ਮਿੱਠਾ, ਮਿੱਠੇ ਦੇ ਸੁਆਮੀ ਦਾ ਸਭ ਕੁਝ ਮਿੱਠਾ।
गुञ्जा मधुरा माला मधुरा यमुना मधुरा वीची मधुरा । सलिलं मधुरं कमलं मधुरं मधुराधिपतेरखिलं मधुरम् ॥
guñjā madhurā mālā madhurā yamunā madhurā vīcī madhurā | salilaṃ madhuraṃ kamalaṃ madhuraṃ madhurādhipaterakhilaṃ madhuram ||
गुञ्जा मधुर है, माला मधुर है, यमुना मधुर है, लहरें मधुर हैं। जल मधुर है, कमल मधुर है, मधुराधिपति का सब कुछ मधुर है।
The berries are sweet, the garland is sweet, the Yamuna is sweet, the waves are sweet. The water is sweet, the lotus is sweet; everything about the Lord of sweetness is completely sweet.
ਗੁੰਜਾ ਮਿੱਠੀ, ਮਾਲਾ ਮਿੱਠੀ, ਯਮੁਨਾ ਮਿੱਠੀ, ਲਹਿਰ ਮਿੱਠੀ। ਪਾਣੀ ਮਿੱਠਾ, ਕਮਲ ਮਿੱਠਾ, ਮਿੱਠੇ ਦੇ ਸੁਆਮੀ ਦਾ ਸਭ ਕੁਝ ਮਿੱਠਾ।
गोपी मधुरा लीला मधुरा युक्तं मधुरं भुक्तं मधुरम् । दृष्टं मधुरं शिष्टं मधुरं मधुराधिपतेरखिलं मधुरम् ॥
gopī madhurā līlā madhurā yuktaṃ madhuraṃ bhuktaṃ madhuram | dṛṣṭaṃ madhuraṃ śiṣṭaṃ madhuraṃ madhurādhipaterakhilaṃ madhuram ||
गोपी मधुर है, लीला मधुर है, संग मधुर है, भोग मधुर है। दृष्टि मधुर है, शिष्टता मधुर है, मधुराधिपति का सब कुछ मधुर है।
The Gopi is sweet, the play is sweet, the union is sweet, the enjoyment is sweet. The sight is sweet, the behavior is sweet; everything about the Lord of sweetness is completely sweet.
ਗੋਪੀ ਮਿੱਠੀ, ਲੀਲਾ ਮਿੱਠੀ, ਜੋੜ ਮਿੱਠਾ, ਭੋਗ ਮਿੱਠਾ। ਦੇਖਣਾ ਮਿੱਠਾ, ਸਿੱਖਿਆ ਮਿੱਠੀ, ਮਿੱਠੇ ਦੇ ਸੁਆਮੀ ਦਾ ਸਭ ਕੁਝ ਮਿੱਠਾ।
गोपांगनांत्युक्तं मधुरं गोपांगनांत्युक्तं मधुरम् । मधुराधिपतेरखिलं मधुरम् ॥
gopāṃganāṃtyuktaṃ madhuraṃ gopāṃganāṃtyuktaṃ madhuram | madhurādhipaterakhilaṃ madhuram ||
गोपांगनाओं का अंत्युक्त मधुर है, गोपांगनाओं का अंत्युक्त मधुर है। मधुराधिपति का सब कुछ मधुर है।
The speech of the Gopis is sweet, the speech of the Gopis is sweet; everything about the Lord of sweetness is completely sweet.
ਗੋਪੀਆਂ ਦੀਆਂ ਗੱਲਾਂ ਮਿੱਠੀਆਂ, ਗੋਪੀਆਂ ਦੀਆਂ ਗੱਲਾਂ ਮਿੱਠੀਆਂ। ਮਿੱਠੇ ਦੇ ਸੁਆਮੀ ਦਾ ਸਭ ਕੁਝ ਮਿੱਠਾ।
॥ इति श्रीमद्वल्लभाचार्यविरचितं मधुराष्टकं संपूर्णम् ॥
|| iti śrīmadvallabhācāryaviracitaṃ madhurāṣṭakaṃ saṃpūrṇam ||
॥ इस प्रकार श्रीमद्वल्लभाचार्य द्वारा रचित मधुराष्टक संपूर्ण हुआ ॥
Thus ends the Madhurāṣṭakam composed by Śrī Vallabhacharya.
॥ ਇਸ ਤਰ੍ਹਾਂ ਸ੍ਰੀਮਦ ਵੱਲਭਾਚਾਰਜੀ ਦੁਆਰਾ ਰਚਿਤ ਮੱਧੁਰਾਟਕ ਸੰਪੂਰਨ ॥